धन्विन् _dhanvin

धन्विन् _dhanvin
धन्विन् a. (
-नी f.) [धन्वं चापो$स्त्यस्य इनि]
1 Armed with a bow.
-2 Cunning, shrewd. -m.
1 An archer; के मम धन्विनो$न्ये Ku.3.1; उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले Ś.2.5. यस्य तृणसमा बाणा यस्येन्धनसमं धनुः । यस्य प्राणसमा मौर्वी स धन्वी धन्विनां वरः ॥ Dhanur.147.
-2 An epithet of Arjuna.
-3 Of Śiva.
-4 Of Viṣṇu.
-5 The sign Sagittarius of the zodiac.
-Comp. -स्थानम् A posture of an archer; वैक्लवं समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढं तथा लीढं स्थानान्येतानि धन्विनाम् ॥

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем решить контрольную работу

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”