- धन्विन् _dhanvin
- धन्विन् a. (-नी f.) [धन्वं चापो$स्त्यस्य इनि]1 Armed with a bow.-2 Cunning, shrewd. -m.1 An archer; के मम धन्विनो$न्ये Ku.3.1; उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले Ś.2.5. यस्य तृणसमा बाणा यस्येन्धनसमं धनुः । यस्य प्राणसमा मौर्वी स धन्वी धन्विनां वरः ॥ Dhanur.147.-2 An epithet of Arjuna.-3 Of Śiva.-4 Of Viṣṇu.-5 The sign Sagittarius of the zodiac.-Comp. -स्थानम् A posture of an archer; वैक्लवं समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढं तथा लीढं स्थानान्येतानि धन्विनाम् ॥
Sanskrit-English dictionary. 2013.